Original

ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च ।पुष्ये भवन्ति मर्त्यानां रागो लोभश्च भारत ॥ १३ ॥

Segmented

ईर्ष्या मानः तथा क्रोधो माया असूया तथा एव च पुष्ये भवन्ति मर्त्यानाम् रागो लोभः च भारत

Analysis

Word Lemma Parse
ईर्ष्या ईर्ष्या pos=n,g=f,c=1,n=s
मानः मान pos=n,g=m,c=1,n=s
तथा तथा pos=i
क्रोधो क्रोध pos=n,g=m,c=1,n=s
माया माया pos=n,g=f,c=1,n=s
असूया असूया pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
पुष्ये पुष्य pos=n,g=m,c=7,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
मर्त्यानाम् मर्त्य pos=n,g=m,c=6,n=p
रागो राग pos=n,g=m,c=1,n=s
लोभः लोभ pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s