Original

तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप ।लुब्धाश्चानृतकाश्चैव पुष्ये जायन्ति भारत ॥ १२ ॥

Segmented

तेजसा अल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप लुब्धाः च आनृतकाः च एव पुष्ये जायन्ति भारत

Analysis

Word Lemma Parse
तेजसा तेजस् pos=n,g=n,c=3,n=s
अल्पेन अल्प pos=a,g=n,c=3,n=s
संयुक्ताः संयुज् pos=va,g=m,c=1,n=p,f=part
क्रोधनाः क्रोधन pos=a,g=m,c=1,n=p
पुरुषा पुरुष pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
लुब्धाः लुभ् pos=va,g=m,c=1,n=p,f=part
pos=i
आनृतकाः आनृतक pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
पुष्ये पुष्य pos=n,g=m,c=7,n=s
जायन्ति जन् pos=v,p=3,n=p,l=lat
भारत भारत pos=n,g=m,c=8,n=s