Original

सर्ववर्णा महाराज जायन्ते द्वापरे सति ।महोत्साहा महावीर्याः परस्परवधैषिणः ॥ ११ ॥

Segmented

सर्व-वर्णाः महा-राज जायन्ते द्वापरे सति महा-उत्साहाः महा-वीर्याः परस्पर-वध-एषिणः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जायन्ते जन् pos=v,p=3,n=p,l=lat
द्वापरे द्वापर pos=n,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p