Original

आयुष्मन्तो महावीरा धनुर्धरवरा युधि ।जायन्ते क्षत्रियाः शूरास्त्रेतायां चक्रवर्तिनः ॥ १० ॥

Segmented

आयुष्मन्तो महा-वीराः धनुर्धर-वराः युधि जायन्ते क्षत्रियाः शूरासः त्रेतायाम् चक्रवर्तिनः

Analysis

Word Lemma Parse
आयुष्मन्तो आयुष्मत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
वीराः वीर pos=n,g=m,c=1,n=p
धनुर्धर धनुर्धर pos=n,comp=y
वराः वर pos=a,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
जायन्ते जन् pos=v,p=3,n=p,l=lat
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
शूरासः शूर pos=n,g=m,c=1,n=p
त्रेतायाम् त्रेता pos=n,g=f,c=7,n=s
चक्रवर्तिनः चक्रवर्तिन् pos=n,g=m,c=1,n=p