Original

धृतराष्ट्र उवाच ।भारतस्यास्य वर्षस्य तथा हैमवतस्य च ।प्रमाणमायुषः सूत फलं चापि शुभाशुभम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच भारतस्य अस्य वर्षस्य तथा हैमवतस्य च प्रमाणम् आयुषः सूत फलम् च अपि शुभ-अशुभम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भारतस्य भारत pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
वर्षस्य वर्ष pos=n,g=n,c=6,n=s
तथा तथा pos=i
हैमवतस्य हैमवत pos=n,g=n,c=6,n=s
pos=i
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
आयुषः आयुस् pos=n,g=n,c=6,n=s
सूत सूत pos=n,g=m,c=8,n=s
फलम् फल pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=2,n=s