Original

विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत् ।दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः ॥ ९ ॥

Segmented

विन्द-अनुविन्दौ च तथा त्रिभिः त्रिभिः अताडयत् दुर्मर्षणम् च विंशत्या चित्रसेनम् च पञ्चभिः

Analysis

Word Lemma Parse
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=2,n=d
pos=i
तथा तथा pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
दुर्मर्षणम् दुर्मर्षण pos=n,g=m,c=2,n=s
pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p