Original

शल्यं पञ्चाशता विद्ध्वा कृतवर्माणमष्टभिः ।कृपस्य सशरं चापं मध्ये चिच्छेद भारत ।अथैनं छिन्नधन्वानं पुनर्विव्याध पञ्चभिः ॥ ८ ॥

Segmented

शल्यम् पञ्चाशता विद्ध्वा कृतवर्माणम् अष्टभिः अथ एनम् छिन्न-धन्वानम् पुनः विव्याध पञ्चभिः

Analysis

Word Lemma Parse
शल्यम् शल्य pos=n,g=m,c=2,n=s
पञ्चाशता पञ्चाशत् pos=n,g=f,c=3,n=s
विद्ध्वा व्यध् pos=vi
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
अष्टभिः अष्टन् pos=n,g=m,c=3,n=p
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p