Original

स तान्सर्वान्महाराज भ्राजमानान्पृथक्पृथक् ।प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् ।विव्याध बहुभिर्बाणैर्भीमसेनो महाबलः ॥ ७ ॥

Segmented

स तान् सर्वान् महा-राज भ्राजमानान् पृथक् पृथक् प्रवीरान् सर्व-लोकस्य धार्तराष्ट्रान् महा-रथान् विव्याध बहुभिः बाणैः भीमसेनो महा-बलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भ्राजमानान् भ्राज् pos=va,g=m,c=2,n=p,f=part
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
प्रवीरान् प्रवीर pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
बहुभिः बहु pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s