Original

सैन्धवश्च त्रिभिर्बाणैर्जत्रुदेशेऽभ्यताडयत् ।विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः ।दुर्मर्षणश्च विंशत्या पाण्डवं निशितैः शरैः ॥ ६ ॥

Segmented

सैन्धवः च त्रिभिः बाणैः जत्रु-देशे ऽभ्यताडयत् विन्द-अनुविन्दौ आवन्त्यौ पञ्चभिः पञ्चभिः शरैः दुर्मर्षणः च विंशत्या पाण्डवम् निशितैः शरैः

Analysis

Word Lemma Parse
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
जत्रु जत्रु pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
ऽभ्यताडयत् अभिताडय् pos=v,p=3,n=s,l=lan
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
दुर्मर्षणः दुर्मर्षण pos=n,g=m,c=1,n=s
pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p