Original

चित्रसेनो विकर्णश्च भगदत्तश्च मारिष ।दशभिर्दशभिर्भल्लैर्भीमसेनमताडयन् ॥ ५ ॥

Segmented

चित्रसेनो विकर्णः च भगदत्तः च मारिष दशभिः दशभिः भल्लैः भीमसेनम् अताडयन्

Analysis

Word Lemma Parse
चित्रसेनो चित्रसेन pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अताडयन् ताडय् pos=v,p=3,n=p,l=lan