Original

रथैरनेकसाहस्रैः परिवव्रे समन्ततः ।ततः प्रववृते युद्धमर्जुनस्य परैः सह ॥ ४८ ॥

Segmented

रथैः अनेक-साहस्रैः परिवव्रे समन्ततः ततः प्रववृते युद्धम् अर्जुनस्य परैः सह

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
परिवव्रे परिवृ pos=v,p=3,n=s,l=lit
समन्ततः समन्ततः pos=i
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
परैः पर pos=n,g=m,c=3,n=p
सह सह pos=i