Original

तच्छ्रुत्वा शासनं तस्य त्रिगर्तः प्रस्थलाधिपः ।अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ ॥ ४७ ॥

Segmented

तत् श्रुत्वा शासनम् तस्य त्रिगर्तः प्रस्थल-अधिपः अभिद्रुत्य रणे भीमम् अर्जुनम् च एव धन्विनौ

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शासनम् शासन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
त्रिगर्तः त्रिगर्त pos=n,g=m,c=1,n=s
प्रस्थल प्रस्थल pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
अभिद्रुत्य अभिद्रु pos=vi
रणे रण pos=n,g=m,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
धन्विनौ धन्विन् pos=a,g=m,c=2,n=d