Original

सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः ।जहि पाण्डुसुतावेतौ धनंजयवृकोदरौ ॥ ४६ ॥

Segmented

सुशर्मन् गच्छ शीघ्रम् त्वम् बल-ओघैः परिवारितः जहि पाण्डु-सुतौ एतौ धनञ्जय-वृकोदरौ

Analysis

Word Lemma Parse
सुशर्मन् सुशर्मन् pos=n,g=m,c=8,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
शीघ्रम् शीघ्रम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
बल बल pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
जहि हा pos=v,p=2,n=s,l=lot
पाण्डु पाण्डु pos=n,comp=y
सुतौ सुत pos=n,g=m,c=2,n=d
एतौ एतद् pos=n,g=m,c=2,n=d
धनञ्जय धनंजय pos=n,comp=y
वृकोदरौ वृकोदर pos=n,g=m,c=2,n=d