Original

ततो दुर्योधनो राजा सुशर्माणमचोदयत् ।अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः ॥ ४५ ॥

Segmented

ततो दुर्योधनो राजा सुशर्माणम् अचोदयत् अर्जुनस्य वध-अर्थाय भीमसेनस्य च उभयोः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d