Original

आससाद रणे योधांस्तावकान्दश भारत ।ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः ।बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया ॥ ४४ ॥

Segmented

आससाद रणे योधान् तावकान् दश भारत ये स्म भीमम् रणे राजन् योधयन्तो व्यवस्थिताः बीभत्सुः तान् अथ अविध्यत् भीमस्य प्रिय-काम्या

Analysis

Word Lemma Parse
आससाद आसद् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
योधान् योध pos=n,g=m,c=2,n=p
तावकान् तावक pos=a,g=m,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
भारत भारत pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
योधयन्तो योधय् pos=va,g=m,c=1,n=p,f=part
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अथ अथ pos=i
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
भीमस्य भीम pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s