Original

स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः ।मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः ॥ ३८ ॥

Segmented

स बिभेद शतघ्नीम् च नवभिः कङ्क-पत्त्रिन् मद्र-राज-प्रयुक्तम् च शरम् छित्त्वा महा-बलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
शतघ्नीम् शतघ्नी pos=n,g=f,c=2,n=s
pos=i
नवभिः नवन् pos=n,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
प्रयुक्तम् प्रयुज् pos=va,g=m,c=2,n=s,f=part
pos=i
शरम् शर pos=n,g=m,c=2,n=s
छित्त्वा छिद् pos=vi
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s