Original

तोमरं स द्विधा चक्रे क्षुरप्रेणानिलात्मजः ।पट्टिशं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत् ॥ ३७ ॥

Segmented

तोमरम् स द्विधा चक्रे क्षुरप्रेण अनिलात्मजः

Analysis

Word Lemma Parse
तोमरम् तोमर pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
द्विधा द्विधा pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
अनिलात्मजः अनिलात्मज pos=n,g=m,c=1,n=s