Original

तोमरं सैन्धवो राजा पट्टिशं च महाभुजः ।शतघ्नीं च कृपो राजञ्शरं शल्यश्च संयुगे ॥ ३५ ॥

Segmented

तोमरम् सैन्धवो राजा पट्टिशम् च महा-भुजः शतघ्नीम् च कृपो राजञ् शरम् शल्यः च संयुगे

Analysis

Word Lemma Parse
तोमरम् तोमर pos=n,g=m,c=2,n=s
सैन्धवो सैन्धव pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पट्टिशम् पट्टिश pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
शतघ्नीम् शतघ्नी pos=n,g=f,c=2,n=s
pos=i
कृपो कृप pos=n,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शरम् शर pos=n,g=m,c=2,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s