Original

तस्य शक्तिं महावेगां भगदत्तो महारथः ।चिक्षेप समरे वीरः स्वर्णदण्डां महाधनाम् ॥ ३४ ॥

Segmented

तस्य शक्तिम् महा-वेगाम् भगदत्तो महा-रथः चिक्षेप समरे वीरः स्वर्ण-दण्डाम् महाधनाम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
वेगाम् वेग pos=n,g=f,c=2,n=s
भगदत्तो भगदत्त pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
वीरः वीर pos=n,g=m,c=1,n=s
स्वर्ण स्वर्ण pos=n,comp=y
दण्डाम् दण्ड pos=n,g=f,c=2,n=s
महाधनाम् महाधन pos=a,g=f,c=2,n=s