Original

ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्शरान् ।प्रेषयामासुरव्यग्राः शतशोऽथ सहस्रशः ॥ ३३ ॥

Segmented

ते च अपि रथिनाम् श्रेष्ठा भीमाय निशिताञ् शरान् प्रेषयामासुः अव्यग्राः शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठा श्रेष्ठ pos=a,g=m,c=1,n=p
भीमाय भीम pos=n,g=m,c=4,n=s
निशिताञ् निशा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
प्रेषयामासुः प्रेषय् pos=v,p=3,n=p,l=lit
अव्यग्राः अव्यग्र pos=a,g=m,c=1,n=p
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i