Original

स तथा पीड्यमानोऽपि सर्वतस्तैर्महारथैः ।मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः ॥ ३२ ॥

Segmented

स तथा पीड्यमानो ऽपि सर्वतस् तैः महा-रथैः मत्वा तृणेन तान् तुल्यान् विचचार गत-व्यथः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
पीड्यमानो पीडय् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
सर्वतस् सर्वतस् pos=i
तैः तद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
मत्वा मन् pos=vi
तृणेन तृण pos=n,g=n,c=3,n=s
तान् तद् pos=n,g=m,c=2,n=p
तुल्यान् तुल्य pos=a,g=m,c=2,n=p
विचचार विचर् pos=v,p=3,n=s,l=lit
गत गम् pos=va,comp=y,f=part
व्यथः व्यथा pos=n,g=m,c=1,n=s