Original

द्वाभ्यां द्वाभ्यां च विव्याध गौतमप्रभृतीन्रथान् ।ते तु तं समरे राजन्विव्यधुर्निशितैः शरैः ॥ ३१ ॥

Segmented

द्वाभ्याम् द्वाभ्याम् च विव्याध गौतम-प्रभृतीन् रथान् ते तु तम् समरे राजन् विव्यधुः निशितैः शरैः

Analysis

Word Lemma Parse
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
गौतम गौतम pos=n,comp=y
प्रभृतीन् प्रभृति pos=n,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p