Original

भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः ।भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः ॥ ३० ॥

Segmented

भीमः तु समरे विद्ध्वा शल्यम् नवभिः आयसैः भगदत्तम् त्रिभिः च एव कृतवर्माणम् अष्टभिः

Analysis

Word Lemma Parse
भीमः भीम pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
विद्ध्वा व्यध् pos=vi
शल्यम् शल्य pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
भगदत्तम् भगदत्त pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
अष्टभिः अष्टन् pos=n,g=m,c=3,n=p