Original

ततस्तु सशरं चापं सात्वतस्य महात्मनः ।क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत् ॥ २८ ॥

Segmented

ततस् तु स शरम् चापम् सात्वतस्य महात्मनः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
pos=i
शरम् शर pos=n,g=m,c=2,n=s
चापम् चाप pos=n,g=m,c=2,n=s
सात्वतस्य सात्वत pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s