Original

शल्यं च नवभिर्बाणैर्भृशं विद्ध्वा महायशाः ।प्राग्ज्योतिषं शतेनाजौ राजन्विव्याध वै दृढम् ॥ २७ ॥

Segmented

शल्यम् च नवभिः बाणैः भृशम् विद्ध्वा महा-यशाः प्राग्ज्योतिषम् शतेन आजौ राजन् विव्याध वै दृढम्

Analysis

Word Lemma Parse
शल्यम् शल्य pos=n,g=m,c=2,n=s
pos=i
नवभिः नवन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i
विद्ध्वा व्यध् pos=vi
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
प्राग्ज्योतिषम् प्राग्ज्योतिष pos=n,g=m,c=2,n=s
शतेन शत pos=n,g=n,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
वै वै pos=i
दृढम् दृढम् pos=i