Original

सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे ।पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः ॥ २६ ॥

Segmented

सो ऽतिविद्धो महा-इष्वासः भीमसेनो न विव्यथे पर्वतो वारि-धाराभिः वर्षमाणैः इव अम्बुदैः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
पर्वतो पर्वत pos=n,g=m,c=1,n=s
वारि वारि pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
वर्षमाणैः वृष् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
अम्बुदैः अम्बुद pos=n,g=m,c=3,n=p