Original

ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम् ।त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन् ॥ २५ ॥

Segmented

ते हि यत्ता महा-इष्वासाः पाण्डवम् युद्ध-दुर्मदम् त्रिभिः त्रिभिः अकुण्ठ-अग्रैः भृशम् मर्मसु अताडयन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
यत्ता यत् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अकुण्ठ अकुण्ठ pos=a,comp=y
अग्रैः अग्र pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
अताडयन् ताडय् pos=v,p=3,n=p,l=lan