Original

विशोकं वीक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् ।मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ २३ ॥

Segmented

विशोकम् वीक्ष्य निर्भिन्नम् भीमसेनः प्रतापवान् मद्र-राजम् त्रिभिः बाणैः बाह्वोः उरसि च अर्पयत्

Analysis

Word Lemma Parse
विशोकम् विशोक pos=a,g=m,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
निर्भिन्नम् निर्भिद् pos=va,g=m,c=2,n=s,f=part
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
अर्पयत् अर्पय् pos=v,p=3,n=s,l=lan