Original

तं शल्यो नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ।सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि ॥ २२ ॥

Segmented

तम् शल्यो नवभिः विद्ध्वा पुनः विव्याध पञ्चभिः सारथिम् च अस्य भल्लेन गाढम् विव्याध मर्मणि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
गाढम् गाढम् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
मर्मणि मर्मन् pos=n,g=n,c=7,n=s