Original

स तु तान्प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः ।शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः ॥ २१ ॥

Segmented

स तु तान् प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः शल्यम् विव्याध सप्तत्या पुनः च दशभिः शरैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
शल्यम् शल्य pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
पुनः पुनर् pos=i
pos=i
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p