Original

दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान् ।भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिंदमाः ॥ २० ॥

Segmented

दुर्मर्षणो विकर्णः च सिन्धुराजः च वीर्यवान् भीमम् ते विव्यधुः तूर्णम् शल्य-हेतोः अरिंदमाः

Analysis

Word Lemma Parse
दुर्मर्षणो दुर्मर्षण pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
सिन्धुराजः सिन्धुराज pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
तूर्णम् तूर्णम् pos=i
शल्य शल्य pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
अरिंदमाः अरिंदम pos=a,g=m,c=1,n=p