Original

चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा ।दशैते तावका योधा भीमसेनमयोधयन् ॥ २ ॥

Segmented

चित्रसेनो विकर्णः च तथा दुर्मर्षणो युवा दशा एते तावका योधा भीमसेनम् अयोधयन्

Analysis

Word Lemma Parse
चित्रसेनो चित्रसेन pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
दुर्मर्षणो दुर्मर्षण pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
दशा दशन् pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
तावका तावक pos=a,g=m,c=1,n=p
योधा योध pos=n,g=m,c=1,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अयोधयन् योधय् pos=v,p=3,n=p,l=lan