Original

कृपश्च कृतवर्मा च भगदत्तश्च मारिष ।विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे ॥ १९ ॥

Segmented

कृपः च कृतवर्मा च भगदत्तः च मारिष विन्द-अनुविन्दौ आवन्त्यौ चित्रसेनः च संयुगे

Analysis

Word Lemma Parse
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s