Original

नातीव ममृषे शल्यो भीमसेनस्य विक्रमम् ।स संधाय शरांस्तीक्ष्णान्कर्मारपरिमार्जितान् ।भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत् ॥ १८ ॥

Segmented

न अतीव ममृषे शल्यो भीमसेनस्य विक्रमम् स संधाय शरान् तीक्ष्णान् कर्मार-परिमार्जितान् भीमम् विव्याध सप्तत्या तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
pos=i
अतीव अतीव pos=i
ममृषे मृष् pos=v,p=3,n=s,l=lit
शल्यो शल्य pos=n,g=m,c=1,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
संधाय संधा pos=vi
शरान् शर pos=n,g=m,c=2,n=p
तीक्ष्णान् तीक्ष्ण pos=a,g=m,c=2,n=p
कर्मार कर्मार pos=n,comp=y
परिमार्जितान् परिमार्जय् pos=va,g=m,c=2,n=p,f=part
भीमम् भीम pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan