Original

अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः ।महारथाञ्शरैर्विद्ध्वा वारयित्वा महारथः ।विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः ॥ १७ ॥

Segmented

अति अद्भुतम् रणे कर्म कृतः तत्र पाण्डवः महा-रथान् शरैः विद्ध्वा वारयित्वा महा-रथः विरथम् सैन्धवम् चक्रे सर्व-लोकस्य पश्यतः

Analysis

Word Lemma Parse
अति अति pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
वारयित्वा वारय् pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
विरथम् विरथ pos=a,g=m,c=2,n=s
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part