Original

हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ।शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे ॥ १४ ॥

Segmented

हत-अश्वात् तु रथात् तूर्णम् अवप्लुत्य महा-रथः शरान् चिक्षेप निशितान् भीमसेनस्य संयुगे

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=m,c=5,n=s
तु तु pos=i
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
अवप्लुत्य अवप्लु pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s