Original

सैन्धवस्य तथाश्वांश्च सारथिं च त्रिभिः शरैः ।प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः ॥ १३ ॥

Segmented

सैन्धवस्य तथा अश्वान् च सारथिम् च त्रिभिः शरैः प्राहिणोत् मृत्यु-लोकाय काल-अन्तक-सम-द्युतिः

Analysis

Word Lemma Parse
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
तथा तथा pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
मृत्यु मृत्यु pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s