Original

अथान्यद्धनुरादाय गौतमो रथिनां वरः ।भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः ॥ ११ ॥

Segmented

अथ अन्यत् धनुः आदाय गौतमो रथिनाम् वरः भीमम् विव्याध संरब्धो दशभिः निशितैः शरैः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
गौतमो गौतम pos=n,g=m,c=1,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
संरब्धो संरभ् pos=va,g=m,c=1,n=s,f=part
दशभिः दशन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p