Original

विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम् ।विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः ॥ १० ॥

Segmented

विकर्णम् दशभिः बाणैः पञ्चभिः च जयद्रथम् विद्ध्वा भीमो ऽनदद् धृष्टः सैन्धवम् च पुनः त्रिभिः

Analysis

Word Lemma Parse
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
pos=i
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
भीमो भीम pos=n,g=m,c=1,n=s
ऽनदद् नद् pos=v,p=3,n=s,l=lan
धृष्टः धृष् pos=va,g=m,c=1,n=s,f=part
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
pos=i
पुनः पुनर् pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p