Original

संजय उवाच ।भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः ।विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः ॥ १ ॥

Segmented

संजय उवाच भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः विन्द-अनुविन्दौ आवन्त्यौ सैन्धवः च जयद्रथः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
pos=i
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s