Original

पपात महती चोल्का मध्येनादित्यमण्डलात् ।सकबन्धश्च परिघो भानुमावृत्य तिष्ठति ॥ ९ ॥

Segmented

पपात महती च उल्का मध्येन आदित्य-मण्डलात् स कबन्धः च परिघो भानुम् आवृत्य तिष्ठति

Analysis

Word Lemma Parse
पपात पत् pos=v,p=3,n=s,l=lit
महती महत् pos=a,g=f,c=1,n=s
pos=i
उल्का उल्का pos=n,g=f,c=1,n=s
मध्येन मध्य pos=n,g=n,c=3,n=s
आदित्य आदित्य pos=n,comp=y
मण्डलात् मण्डल pos=n,g=n,c=5,n=s
pos=i
कबन्धः कबन्ध pos=n,g=m,c=1,n=s
pos=i
परिघो परिघ pos=n,g=m,c=1,n=s
भानुम् भानु pos=n,g=m,c=2,n=s
आवृत्य आवृ pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat