Original

कङ्का गृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः ।शिवाश्चाशिवनिर्घोषा वेदयन्त्यो महद्भयम् ॥ ८ ॥

Segmented

कङ्का गृध्रा बलाकाः च व्याहरन्ति मुहुः मुहुः शिवाः च अशिव-निर्घोष वेदयन्त्यो महद् भयम्

Analysis

Word Lemma Parse
कङ्का कङ्क pos=n,g=m,c=1,n=p
गृध्रा गृध्र pos=n,g=m,c=1,n=p
बलाकाः बलाका pos=n,g=f,c=1,n=p
pos=i
व्याहरन्ति व्याहृ pos=v,p=3,n=p,l=lat
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
शिवाः शिवा pos=n,g=f,c=1,n=p
pos=i
अशिव अशिव pos=a,comp=y
निर्घोष निर्घोष pos=n,g=f,c=1,n=p
वेदयन्त्यो वेदय् pos=va,g=f,c=1,n=p,f=part
महद् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s