Original

नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः ।रसते व्यथते भूमिरनुष्टनति वाहनम् ॥ ७ ॥

Segmented

नष्ट-प्रभः इव आदित्यः सर्वतो लोहिता दिशः रसते व्यथते भूमिः अनुष्टनति वाहनम्

Analysis

Word Lemma Parse
नष्ट नश् pos=va,comp=y,f=part
प्रभः प्रभा pos=n,g=m,c=1,n=s
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
सर्वतो सर्वतस् pos=i
लोहिता लोहित pos=a,g=f,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
रसते रस् pos=v,p=3,n=s,l=lat
व्यथते व्यथ् pos=v,p=3,n=s,l=lat
भूमिः भूमि pos=n,g=f,c=1,n=s
अनुष्टनति अनुष्टन् pos=v,p=3,n=s,l=lat
वाहनम् वाहन pos=n,g=n,c=1,n=s