Original

दिक्षु शान्तासु घोराणि व्याहरन्ति मृगद्विजाः ।नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति ॥ ६ ॥

Segmented

दिक्षु शान्तासु घोराणि व्याहरन्ति मृग-द्विजाः नीचैः गृध्रा निलीयन्ते भारतानाम् चमूम् प्रति

Analysis

Word Lemma Parse
दिक्षु दिश् pos=n,g=f,c=7,n=p
शान्तासु शम् pos=va,g=f,c=7,n=p,f=part
घोराणि घोर pos=a,g=n,c=2,n=p
व्याहरन्ति व्याहृ pos=v,p=3,n=p,l=lat
मृग मृग pos=n,comp=y
द्विजाः द्विज pos=n,g=m,c=1,n=p
नीचैः नीचैस् pos=i
गृध्रा गृध्र pos=n,g=m,c=1,n=p
निलीयन्ते निली pos=v,p=3,n=p,l=lat
भारतानाम् भारत pos=n,g=m,c=6,n=p
चमूम् चमू pos=n,g=f,c=2,n=s
प्रति प्रति pos=i