Original

उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव मे ।योगमस्त्राणि गच्छन्ति क्रूरे मे वर्तते मतिः ॥ ५ ॥

Segmented

उत्पतन्ति हि मे बाणा धनुः प्रस्फुरति इव मे योगम् अस्त्राणि गच्छन्ति क्रूरे मे वर्तते मतिः

Analysis

Word Lemma Parse
उत्पतन्ति उत्पत् pos=v,p=3,n=p,l=lat
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
बाणा बाण pos=n,g=m,c=1,n=p
धनुः धनुस् pos=n,g=n,c=1,n=s
प्रस्फुरति प्रस्फुर् pos=v,p=3,n=s,l=lat
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s
योगम् योग pos=n,g=m,c=2,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
क्रूरे क्रूर pos=a,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s