Original

एष चापि रणे भीष्मो दहते वै महाचमूम् ।युद्धे सुसदृशस्तात यमस्य वरुणस्य च ॥ ४१ ॥

Segmented

एष च अपि रणे भीष्मो दहते वै महा-चमूम् युद्धे सु सदृशः तात यमस्य वरुणस्य च

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
रणे रण pos=n,g=m,c=7,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
दहते दह् pos=v,p=3,n=s,l=lat
वै वै pos=i
महा महत् pos=a,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
सु सु pos=i
सदृशः सदृश pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
यमस्य यम pos=n,g=m,c=6,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
pos=i