Original

को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः ।क्षत्रधर्मं पुरस्कृत्य ततस्त्वा विनियुज्महे ॥ ४० ॥

Segmented

को हि न इच्छेत् प्रियम् पुत्रम् जीवन्तम् शाश्वतीः समाः क्षत्र-धर्मम् पुरस्कृत्य ततस् त्वा विनियुज्महे

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
pos=i
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
प्रियम् प्रिय pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
जीवन्तम् जीव् pos=va,g=m,c=2,n=s,f=part
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
ततस् ततस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
विनियुज्महे विनियुज् pos=v,p=1,n=p,l=lat