Original

अयं स दिवसस्तात यत्र पार्थो महारथः ।जिघांसुः समरे भीष्मं परं यत्नं करिष्यति ॥ ४ ॥

Segmented

अयम् स दिवसः तात यत्र पार्थो महा-रथः जिघांसुः समरे भीष्मम् परम् यत्नम् करिष्यति

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दिवसः दिवस pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt