Original

उपेन्द्रसदृशः श्यामो महाशाल इवोद्गतः ।एष गच्छत्यनीकानि द्वितीय इव फल्गुनः ॥ ३८ ॥

Segmented

उपेन्द्र-सदृशः श्यामो महा-शालः इव उद्गतः एष गच्छति अनीकानि द्वितीय इव फल्गुनः

Analysis

Word Lemma Parse
उपेन्द्र उपेन्द्र pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
श्यामो श्याम pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
शालः शाल pos=n,g=m,c=1,n=s
इव इव pos=i
उद्गतः उद्गम् pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
अनीकानि अनीक pos=n,g=n,c=2,n=p
द्वितीय द्वितीय pos=a,g=m,c=1,n=s
इव इव pos=i
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s