Original

दुर्लभं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः ।समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः ॥ ३६ ॥

Segmented

दुर्लभम् हि अन्तरम् राज्ञो व्यूहस्य अमित-तेजसः समुद्र-कुक्षि-प्रतिमम् सर्वतो ऽतिरथैः स्थितैः

Analysis

Word Lemma Parse
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
हि हि pos=i
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
समुद्र समुद्र pos=n,comp=y
कुक्षि कुक्षि pos=n,comp=y
प्रतिमम् प्रतिम pos=a,g=n,c=1,n=s
सर्वतो सर्वतस् pos=i
ऽतिरथैः अतिरथ pos=n,g=m,c=3,n=p
स्थितैः स्था pos=va,g=m,c=3,n=p,f=part